Menu
blogid : 4721 postid : 230

नवरात्र में एक उपयोगी और आसान मंत्र

Religious Mantra, Festivals, Vrat katha, Poojan Vidhi
Religious Mantra, Festivals, Vrat katha, Poojan Vidhi
  • 190 Posts
  • 264 Comments


21o7ss7.jpgभारत में इन दिनों देवी मां के नवरात्रों की धूम है जहां देखिएं लोग मां भगवती की पूजा अर्चना में व्यस्त है. आइयें इन नवरात्रों में मां दुर्गा का एक बेहद आसान मंत्र पढ़ें और उनकी अर्चना करें:


या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम

या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम


या देवी सर्वभूतेषु बुद्दिरुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम

या देवी सर्वभूतेषु निन्द्रारुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम


या देवी सर्वभूतेषु शुधारुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम

या देवी सर्वभूतेषु शक्तिरुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम


या देवी सर्वभूतेषु शान्तिरुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम

या देवी सर्वभूतेषु तृष्णारुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम


या देवी सर्वभूतेषु लज्जारुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम

या देवी सर्वभूतेषु श्रद्धारुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम


या देवी सर्वभूतेषु कान्तिरुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम

या देवी सर्वभूतेषु लक्ष्मीरुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम


या देवी सर्वभूतेषु स्मृतिरुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम

या देवी सर्वभूतेषु दयारुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम


या देवी सर्वभूतेषु त्रुष्टिरुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम


या देवी सर्वभूतेषु मातारुपेन संस्थिता नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नम



Read Comments

    Post a comment

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    CAPTCHA
    Refresh